Declension table of ?vāgbhṛtā

Deva

FeminineSingularDualPlural
Nominativevāgbhṛtā vāgbhṛte vāgbhṛtāḥ
Vocativevāgbhṛte vāgbhṛte vāgbhṛtāḥ
Accusativevāgbhṛtām vāgbhṛte vāgbhṛtāḥ
Instrumentalvāgbhṛtayā vāgbhṛtābhyām vāgbhṛtābhiḥ
Dativevāgbhṛtāyai vāgbhṛtābhyām vāgbhṛtābhyaḥ
Ablativevāgbhṛtāyāḥ vāgbhṛtābhyām vāgbhṛtābhyaḥ
Genitivevāgbhṛtāyāḥ vāgbhṛtayoḥ vāgbhṛtānām
Locativevāgbhṛtāyām vāgbhṛtayoḥ vāgbhṛtāsu

Adverb -vāgbhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria