Declension table of ?vāgbhṛt

Deva

NeuterSingularDualPlural
Nominativevāgbhṛt vāgbhṛtī vāgbhṛnti
Vocativevāgbhṛt vāgbhṛtī vāgbhṛnti
Accusativevāgbhṛt vāgbhṛtī vāgbhṛnti
Instrumentalvāgbhṛtā vāgbhṛdbhyām vāgbhṛdbhiḥ
Dativevāgbhṛte vāgbhṛdbhyām vāgbhṛdbhyaḥ
Ablativevāgbhṛtaḥ vāgbhṛdbhyām vāgbhṛdbhyaḥ
Genitivevāgbhṛtaḥ vāgbhṛtoḥ vāgbhṛtām
Locativevāgbhṛti vāgbhṛtoḥ vāgbhṛtsu

Compound vāgbhṛt -

Adverb -vāgbhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria