Declension table of ?vāgbandhana

Deva

NeuterSingularDualPlural
Nominativevāgbandhanam vāgbandhane vāgbandhanāni
Vocativevāgbandhana vāgbandhane vāgbandhanāni
Accusativevāgbandhanam vāgbandhane vāgbandhanāni
Instrumentalvāgbandhanena vāgbandhanābhyām vāgbandhanaiḥ
Dativevāgbandhanāya vāgbandhanābhyām vāgbandhanebhyaḥ
Ablativevāgbandhanāt vāgbandhanābhyām vāgbandhanebhyaḥ
Genitivevāgbandhanasya vāgbandhanayoḥ vāgbandhanānām
Locativevāgbandhane vāgbandhanayoḥ vāgbandhaneṣu

Compound vāgbandhana -

Adverb -vāgbandhanam -vāgbandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria