Declension table of ?vāgasi

Deva

MasculineSingularDualPlural
Nominativevāgasiḥ vāgasī vāgasayaḥ
Vocativevāgase vāgasī vāgasayaḥ
Accusativevāgasim vāgasī vāgasīn
Instrumentalvāgasinā vāgasibhyām vāgasibhiḥ
Dativevāgasaye vāgasibhyām vāgasibhyaḥ
Ablativevāgaseḥ vāgasibhyām vāgasibhyaḥ
Genitivevāgaseḥ vāgasyoḥ vāgasīnām
Locativevāgasau vāgasyoḥ vāgasiṣu

Compound vāgasi -

Adverb -vāgasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria