Declension table of ?vāgartha

Deva

MasculineSingularDualPlural
Nominativevāgarthaḥ vāgarthau vāgarthāḥ
Vocativevāgartha vāgarthau vāgarthāḥ
Accusativevāgartham vāgarthau vāgarthān
Instrumentalvāgarthena vāgarthābhyām vāgarthaiḥ vāgarthebhiḥ
Dativevāgarthāya vāgarthābhyām vāgarthebhyaḥ
Ablativevāgarthāt vāgarthābhyām vāgarthebhyaḥ
Genitivevāgarthasya vāgarthayoḥ vāgarthānām
Locativevāgarthe vāgarthayoḥ vāgartheṣu

Compound vāgartha -

Adverb -vāgartham -vāgarthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria