Declension table of ?vāgara

Deva

MasculineSingularDualPlural
Nominativevāgaraḥ vāgarau vāgarāḥ
Vocativevāgara vāgarau vāgarāḥ
Accusativevāgaram vāgarau vāgarān
Instrumentalvāgareṇa vāgarābhyām vāgaraiḥ vāgarebhiḥ
Dativevāgarāya vāgarābhyām vāgarebhyaḥ
Ablativevāgarāt vāgarābhyām vāgarebhyaḥ
Genitivevāgarasya vāgarayoḥ vāgarāṇām
Locativevāgare vāgarayoḥ vāgareṣu

Compound vāgara -

Adverb -vāgaram -vāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria