Declension table of ?vāgapetā

Deva

FeminineSingularDualPlural
Nominativevāgapetā vāgapete vāgapetāḥ
Vocativevāgapete vāgapete vāgapetāḥ
Accusativevāgapetām vāgapete vāgapetāḥ
Instrumentalvāgapetayā vāgapetābhyām vāgapetābhiḥ
Dativevāgapetāyai vāgapetābhyām vāgapetābhyaḥ
Ablativevāgapetāyāḥ vāgapetābhyām vāgapetābhyaḥ
Genitivevāgapetāyāḥ vāgapetayoḥ vāgapetānām
Locativevāgapetāyām vāgapetayoḥ vāgapetāsu

Adverb -vāgapetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria