Declension table of ?vāgapeta

Deva

NeuterSingularDualPlural
Nominativevāgapetam vāgapete vāgapetāni
Vocativevāgapeta vāgapete vāgapetāni
Accusativevāgapetam vāgapete vāgapetāni
Instrumentalvāgapetena vāgapetābhyām vāgapetaiḥ
Dativevāgapetāya vāgapetābhyām vāgapetebhyaḥ
Ablativevāgapetāt vāgapetābhyām vāgapetebhyaḥ
Genitivevāgapetasya vāgapetayoḥ vāgapetānām
Locativevāgapete vāgapetayoḥ vāgapeteṣu

Compound vāgapeta -

Adverb -vāgapetam -vāgapetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria