Declension table of ?vāgāśīrdatta

Deva

MasculineSingularDualPlural
Nominativevāgāśīrdattaḥ vāgāśīrdattau vāgāśīrdattāḥ
Vocativevāgāśīrdatta vāgāśīrdattau vāgāśīrdattāḥ
Accusativevāgāśīrdattam vāgāśīrdattau vāgāśīrdattān
Instrumentalvāgāśīrdattena vāgāśīrdattābhyām vāgāśīrdattaiḥ vāgāśīrdattebhiḥ
Dativevāgāśīrdattāya vāgāśīrdattābhyām vāgāśīrdattebhyaḥ
Ablativevāgāśīrdattāt vāgāśīrdattābhyām vāgāśīrdattebhyaḥ
Genitivevāgāśīrdattasya vāgāśīrdattayoḥ vāgāśīrdattānām
Locativevāgāśīrdatte vāgāśīrdattayoḥ vāgāśīrdatteṣu

Compound vāgāśīrdatta -

Adverb -vāgāśīrdattam -vāgāśīrdattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria