Declension table of ?vāgāśani

Deva

MasculineSingularDualPlural
Nominativevāgāśaniḥ vāgāśanī vāgāśanayaḥ
Vocativevāgāśane vāgāśanī vāgāśanayaḥ
Accusativevāgāśanim vāgāśanī vāgāśanīn
Instrumentalvāgāśaninā vāgāśanibhyām vāgāśanibhiḥ
Dativevāgāśanaye vāgāśanibhyām vāgāśanibhyaḥ
Ablativevāgāśaneḥ vāgāśanibhyām vāgāśanibhyaḥ
Genitivevāgāśaneḥ vāgāśanyoḥ vāgāśanīnām
Locativevāgāśanau vāgāśanyoḥ vāgāśaniṣu

Compound vāgāśani -

Adverb -vāgāśani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria