Declension table of ?vāgātman

Deva

NeuterSingularDualPlural
Nominativevāgātma vāgātmanī vāgātmāni
Vocativevāgātman vāgātma vāgātmanī vāgātmāni
Accusativevāgātma vāgātmanī vāgātmāni
Instrumentalvāgātmanā vāgātmabhyām vāgātmabhiḥ
Dativevāgātmane vāgātmabhyām vāgātmabhyaḥ
Ablativevāgātmanaḥ vāgātmabhyām vāgātmabhyaḥ
Genitivevāgātmanaḥ vāgātmanoḥ vāgātmanām
Locativevāgātmani vāgātmanoḥ vāgātmasu

Compound vāgātma -

Adverb -vāgātma -vāgātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria