Declension table of ?vāgātman

Deva

MasculineSingularDualPlural
Nominativevāgātmā vāgātmānau vāgātmānaḥ
Vocativevāgātman vāgātmānau vāgātmānaḥ
Accusativevāgātmānam vāgātmānau vāgātmanaḥ
Instrumentalvāgātmanā vāgātmabhyām vāgātmabhiḥ
Dativevāgātmane vāgātmabhyām vāgātmabhyaḥ
Ablativevāgātmanaḥ vāgātmabhyām vāgātmabhyaḥ
Genitivevāgātmanaḥ vāgātmanoḥ vāgātmanām
Locativevāgātmani vāgātmanoḥ vāgātmasu

Compound vāgātma -

Adverb -vāgātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria