Declension table of ?vāgāru

Deva

NeuterSingularDualPlural
Nominativevāgāru vāgāruṇī vāgārūṇi
Vocativevāgāru vāgāruṇī vāgārūṇi
Accusativevāgāru vāgāruṇī vāgārūṇi
Instrumentalvāgāruṇā vāgārubhyām vāgārubhiḥ
Dativevāgāruṇe vāgārubhyām vāgārubhyaḥ
Ablativevāgāruṇaḥ vāgārubhyām vāgārubhyaḥ
Genitivevāgāruṇaḥ vāgāruṇoḥ vāgārūṇām
Locativevāgāruṇi vāgāruṇoḥ vāgāruṣu

Compound vāgāru -

Adverb -vāgāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria