Declension table of ?vāṅnidhanā

Deva

FeminineSingularDualPlural
Nominativevāṅnidhanā vāṅnidhane vāṅnidhanāḥ
Vocativevāṅnidhane vāṅnidhane vāṅnidhanāḥ
Accusativevāṅnidhanām vāṅnidhane vāṅnidhanāḥ
Instrumentalvāṅnidhanayā vāṅnidhanābhyām vāṅnidhanābhiḥ
Dativevāṅnidhanāyai vāṅnidhanābhyām vāṅnidhanābhyaḥ
Ablativevāṅnidhanāyāḥ vāṅnidhanābhyām vāṅnidhanābhyaḥ
Genitivevāṅnidhanāyāḥ vāṅnidhanayoḥ vāṅnidhanānām
Locativevāṅnidhanāyām vāṅnidhanayoḥ vāṅnidhanāsu

Adverb -vāṅnidhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria