Declension table of ?vāṅnidhana

Deva

NeuterSingularDualPlural
Nominativevāṅnidhanam vāṅnidhane vāṅnidhanāni
Vocativevāṅnidhana vāṅnidhane vāṅnidhanāni
Accusativevāṅnidhanam vāṅnidhane vāṅnidhanāni
Instrumentalvāṅnidhanena vāṅnidhanābhyām vāṅnidhanaiḥ
Dativevāṅnidhanāya vāṅnidhanābhyām vāṅnidhanebhyaḥ
Ablativevāṅnidhanāt vāṅnidhanābhyām vāṅnidhanebhyaḥ
Genitivevāṅnidhanasya vāṅnidhanayoḥ vāṅnidhanānām
Locativevāṅnidhane vāṅnidhanayoḥ vāṅnidhaneṣu

Compound vāṅnidhana -

Adverb -vāṅnidhanam -vāṅnidhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria