Declension table of ?vāṅmūrti_ā

Deva

FeminineSingularDualPlural
Nominativevāṅmūrti_ā vāṅmūrti_e vāṅmūrti_āḥ
Vocativevāṅmūrti_e vāṅmūrti_e vāṅmūrti_āḥ
Accusativevāṅmūrti_ām vāṅmūrti_e vāṅmūrti_āḥ
Instrumentalvāṅmūrti_ayā vāṅmūrti_ābhyām vāṅmūrti_ābhiḥ
Dativevāṅmūrti_āyai vāṅmūrti_ābhyām vāṅmūrti_ābhyaḥ
Ablativevāṅmūrti_āyāḥ vāṅmūrti_ābhyām vāṅmūrti_ābhyaḥ
Genitivevāṅmūrti_āyāḥ vāṅmūrti_ayoḥ vāṅmūrti_ānām
Locativevāṅmūrti_āyām vāṅmūrti_ayoḥ vāṅmūrti_āsu

Adverb -vāṅmūrti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria