Declension table of ?vāṅmūrti

Deva

MasculineSingularDualPlural
Nominativevāṅmūrtiḥ vāṅmūrtī vāṅmūrtayaḥ
Vocativevāṅmūrte vāṅmūrtī vāṅmūrtayaḥ
Accusativevāṅmūrtim vāṅmūrtī vāṅmūrtīn
Instrumentalvāṅmūrtinā vāṅmūrtibhyām vāṅmūrtibhiḥ
Dativevāṅmūrtaye vāṅmūrtibhyām vāṅmūrtibhyaḥ
Ablativevāṅmūrteḥ vāṅmūrtibhyām vāṅmūrtibhyaḥ
Genitivevāṅmūrteḥ vāṅmūrtyoḥ vāṅmūrtīnām
Locativevāṅmūrtau vāṅmūrtyoḥ vāṅmūrtiṣu

Compound vāṅmūrti -

Adverb -vāṅmūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria