Declension table of ?vāṅmūla

Deva

NeuterSingularDualPlural
Nominativevāṅmūlam vāṅmūle vāṅmūlāni
Vocativevāṅmūla vāṅmūle vāṅmūlāni
Accusativevāṅmūlam vāṅmūle vāṅmūlāni
Instrumentalvāṅmūlena vāṅmūlābhyām vāṅmūlaiḥ
Dativevāṅmūlāya vāṅmūlābhyām vāṅmūlebhyaḥ
Ablativevāṅmūlāt vāṅmūlābhyām vāṅmūlebhyaḥ
Genitivevāṅmūlasya vāṅmūlayoḥ vāṅmūlānām
Locativevāṅmūle vāṅmūlayoḥ vāṅmūleṣu

Compound vāṅmūla -

Adverb -vāṅmūlam -vāṅmūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria