Declension table of vāṅmayī

Deva

FeminineSingularDualPlural
Nominativevāṅmayī vāṅmayyau vāṅmayyaḥ
Vocativevāṅmayi vāṅmayyau vāṅmayyaḥ
Accusativevāṅmayīm vāṅmayyau vāṅmayīḥ
Instrumentalvāṅmayyā vāṅmayībhyām vāṅmayībhiḥ
Dativevāṅmayyai vāṅmayībhyām vāṅmayībhyaḥ
Ablativevāṅmayyāḥ vāṅmayībhyām vāṅmayībhyaḥ
Genitivevāṅmayyāḥ vāṅmayyoḥ vāṅmayīnām
Locativevāṅmayyām vāṅmayyoḥ vāṅmayīṣu

Compound vāṅmayi - vāṅmayī -

Adverb -vāṅmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria