Declension table of ?vāṅmayatva

Deva

NeuterSingularDualPlural
Nominativevāṅmayatvam vāṅmayatve vāṅmayatvāni
Vocativevāṅmayatva vāṅmayatve vāṅmayatvāni
Accusativevāṅmayatvam vāṅmayatve vāṅmayatvāni
Instrumentalvāṅmayatvena vāṅmayatvābhyām vāṅmayatvaiḥ
Dativevāṅmayatvāya vāṅmayatvābhyām vāṅmayatvebhyaḥ
Ablativevāṅmayatvāt vāṅmayatvābhyām vāṅmayatvebhyaḥ
Genitivevāṅmayatvasya vāṅmayatvayoḥ vāṅmayatvānām
Locativevāṅmayatve vāṅmayatvayoḥ vāṅmayatveṣu

Compound vāṅmayatva -

Adverb -vāṅmayatvam -vāṅmayatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria