Declension table of ?vāṅmayadevatā

Deva

FeminineSingularDualPlural
Nominativevāṅmayadevatā vāṅmayadevate vāṅmayadevatāḥ
Vocativevāṅmayadevate vāṅmayadevate vāṅmayadevatāḥ
Accusativevāṅmayadevatām vāṅmayadevate vāṅmayadevatāḥ
Instrumentalvāṅmayadevatayā vāṅmayadevatābhyām vāṅmayadevatābhiḥ
Dativevāṅmayadevatāyai vāṅmayadevatābhyām vāṅmayadevatābhyaḥ
Ablativevāṅmayadevatāyāḥ vāṅmayadevatābhyām vāṅmayadevatābhyaḥ
Genitivevāṅmayadevatāyāḥ vāṅmayadevatayoḥ vāṅmayadevatānām
Locativevāṅmayadevatāyām vāṅmayadevatayoḥ vāṅmayadevatāsu

Adverb -vāṅmayadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria