Declension table of ?vāṅmayādhikṛtatā

Deva

FeminineSingularDualPlural
Nominativevāṅmayādhikṛtatā vāṅmayādhikṛtate vāṅmayādhikṛtatāḥ
Vocativevāṅmayādhikṛtate vāṅmayādhikṛtate vāṅmayādhikṛtatāḥ
Accusativevāṅmayādhikṛtatām vāṅmayādhikṛtate vāṅmayādhikṛtatāḥ
Instrumentalvāṅmayādhikṛtatayā vāṅmayādhikṛtatābhyām vāṅmayādhikṛtatābhiḥ
Dativevāṅmayādhikṛtatāyai vāṅmayādhikṛtatābhyām vāṅmayādhikṛtatābhyaḥ
Ablativevāṅmayādhikṛtatāyāḥ vāṅmayādhikṛtatābhyām vāṅmayādhikṛtatābhyaḥ
Genitivevāṅmayādhikṛtatāyāḥ vāṅmayādhikṛtatayoḥ vāṅmayādhikṛtatānām
Locativevāṅmayādhikṛtatāyām vāṅmayādhikṛtatayoḥ vāṅmayādhikṛtatāsu

Adverb -vāṅmayādhikṛtatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria