Declension table of ?vāṅmatsara

Deva

MasculineSingularDualPlural
Nominativevāṅmatsaraḥ vāṅmatsarau vāṅmatsarāḥ
Vocativevāṅmatsara vāṅmatsarau vāṅmatsarāḥ
Accusativevāṅmatsaram vāṅmatsarau vāṅmatsarān
Instrumentalvāṅmatsareṇa vāṅmatsarābhyām vāṅmatsaraiḥ vāṅmatsarebhiḥ
Dativevāṅmatsarāya vāṅmatsarābhyām vāṅmatsarebhyaḥ
Ablativevāṅmatsarāt vāṅmatsarābhyām vāṅmatsarebhyaḥ
Genitivevāṅmatsarasya vāṅmatsarayoḥ vāṅmatsarāṇām
Locativevāṅmatsare vāṅmatsarayoḥ vāṅmatsareṣu

Compound vāṅmatsara -

Adverb -vāṅmatsaram -vāṅmatsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria