Declension table of vāṅmanasa

Deva

NeuterSingularDualPlural
Nominativevāṅmanasam vāṅmanase vāṅmanasāni
Vocativevāṅmanasa vāṅmanase vāṅmanasāni
Accusativevāṅmanasam vāṅmanase vāṅmanasāni
Instrumentalvāṅmanasena vāṅmanasābhyām vāṅmanasaiḥ
Dativevāṅmanasāya vāṅmanasābhyām vāṅmanasebhyaḥ
Ablativevāṅmanasāt vāṅmanasābhyām vāṅmanasebhyaḥ
Genitivevāṅmanasasya vāṅmanasayoḥ vāṅmanasānām
Locativevāṅmanase vāṅmanasayoḥ vāṅmanaseṣu

Compound vāṅmanasa -

Adverb -vāṅmanasam -vāṅmanasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria