Declension table of ?vāṅmanas

Deva

NeuterSingularDualPlural
Nominativevāṅmanaḥ vāṅmanasī vāṅmanāṃsi
Vocativevāṅmanaḥ vāṅmanasī vāṅmanāṃsi
Accusativevāṅmanaḥ vāṅmanasī vāṅmanāṃsi
Instrumentalvāṅmanasā vāṅmanobhyām vāṅmanobhiḥ
Dativevāṅmanase vāṅmanobhyām vāṅmanobhyaḥ
Ablativevāṅmanasaḥ vāṅmanobhyām vāṅmanobhyaḥ
Genitivevāṅmanasaḥ vāṅmanasoḥ vāṅmanasām
Locativevāṅmanasi vāṅmanasoḥ vāṅmanaḥsu

Compound vāṅmanas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria