Declension table of ?vāṅmadhurā

Deva

FeminineSingularDualPlural
Nominativevāṅmadhurā vāṅmadhure vāṅmadhurāḥ
Vocativevāṅmadhure vāṅmadhure vāṅmadhurāḥ
Accusativevāṅmadhurām vāṅmadhure vāṅmadhurāḥ
Instrumentalvāṅmadhurayā vāṅmadhurābhyām vāṅmadhurābhiḥ
Dativevāṅmadhurāyai vāṅmadhurābhyām vāṅmadhurābhyaḥ
Ablativevāṅmadhurāyāḥ vāṅmadhurābhyām vāṅmadhurābhyaḥ
Genitivevāṅmadhurāyāḥ vāṅmadhurayoḥ vāṅmadhurāṇām
Locativevāṅmadhurāyām vāṅmadhurayoḥ vāṅmadhurāsu

Adverb -vāṅmadhuram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria