Declension table of ?vāṅmadhura

Deva

NeuterSingularDualPlural
Nominativevāṅmadhuram vāṅmadhure vāṅmadhurāṇi
Vocativevāṅmadhura vāṅmadhure vāṅmadhurāṇi
Accusativevāṅmadhuram vāṅmadhure vāṅmadhurāṇi
Instrumentalvāṅmadhureṇa vāṅmadhurābhyām vāṅmadhuraiḥ
Dativevāṅmadhurāya vāṅmadhurābhyām vāṅmadhurebhyaḥ
Ablativevāṅmadhurāt vāṅmadhurābhyām vāṅmadhurebhyaḥ
Genitivevāṅmadhurasya vāṅmadhurayoḥ vāṅmadhurāṇām
Locativevāṅmadhure vāṅmadhurayoḥ vāṅmadhureṣu

Compound vāṅmadhura -

Adverb -vāṅmadhuram -vāṅmadhurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria