Declension table of ?vāṅmadhu

Deva

NeuterSingularDualPlural
Nominativevāṅmadhu vāṅmadhunī vāṅmadhūni
Vocativevāṅmadhu vāṅmadhunī vāṅmadhūni
Accusativevāṅmadhu vāṅmadhunī vāṅmadhūni
Instrumentalvāṅmadhunā vāṅmadhubhyām vāṅmadhubhiḥ
Dativevāṅmadhune vāṅmadhubhyām vāṅmadhubhyaḥ
Ablativevāṅmadhunaḥ vāṅmadhubhyām vāṅmadhubhyaḥ
Genitivevāṅmadhunaḥ vāṅmadhunoḥ vāṅmadhūnām
Locativevāṅmadhuni vāṅmadhunoḥ vāṅmadhuṣu

Compound vāṅmadhu -

Adverb -vāṅmadhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria