Declension table of ?vāṅmālā

Deva

FeminineSingularDualPlural
Nominativevāṅmālā vāṅmāle vāṅmālāḥ
Vocativevāṅmāle vāṅmāle vāṅmālāḥ
Accusativevāṅmālām vāṅmāle vāṅmālāḥ
Instrumentalvāṅmālayā vāṅmālābhyām vāṅmālābhiḥ
Dativevāṅmālāyai vāṅmālābhyām vāṅmālābhyaḥ
Ablativevāṅmālāyāḥ vāṅmālābhyām vāṅmālābhyaḥ
Genitivevāṅmālāyāḥ vāṅmālayoḥ vāṅmālānām
Locativevāṅmālāyām vāṅmālayoḥ vāṅmālāsu

Adverb -vāṅmālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria