Declension table of ?vāṅka

Deva

MasculineSingularDualPlural
Nominativevāṅkaḥ vāṅkau vāṅkāḥ
Vocativevāṅka vāṅkau vāṅkāḥ
Accusativevāṅkam vāṅkau vāṅkān
Instrumentalvāṅkena vāṅkābhyām vāṅkaiḥ vāṅkebhiḥ
Dativevāṅkāya vāṅkābhyām vāṅkebhyaḥ
Ablativevāṅkāt vāṅkābhyām vāṅkebhyaḥ
Genitivevāṅkasya vāṅkayoḥ vāṅkānām
Locativevāṅke vāṅkayoḥ vāṅkeṣu

Compound vāṅka -

Adverb -vāṅkam -vāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria