Declension table of ?vāṅgaka

Deva

MasculineSingularDualPlural
Nominativevāṅgakaḥ vāṅgakau vāṅgakāḥ
Vocativevāṅgaka vāṅgakau vāṅgakāḥ
Accusativevāṅgakam vāṅgakau vāṅgakān
Instrumentalvāṅgakena vāṅgakābhyām vāṅgakaiḥ vāṅgakebhiḥ
Dativevāṅgakāya vāṅgakābhyām vāṅgakebhyaḥ
Ablativevāṅgakāt vāṅgakābhyām vāṅgakebhyaḥ
Genitivevāṅgakasya vāṅgakayoḥ vāṅgakānām
Locativevāṅgake vāṅgakayoḥ vāṅgakeṣu

Compound vāṅgaka -

Adverb -vāṅgakam -vāṅgakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria