Declension table of ?vāṅgālī

Deva

FeminineSingularDualPlural
Nominativevāṅgālī vāṅgālyau vāṅgālyaḥ
Vocativevāṅgāli vāṅgālyau vāṅgālyaḥ
Accusativevāṅgālīm vāṅgālyau vāṅgālīḥ
Instrumentalvāṅgālyā vāṅgālībhyām vāṅgālībhiḥ
Dativevāṅgālyai vāṅgālībhyām vāṅgālībhyaḥ
Ablativevāṅgālyāḥ vāṅgālībhyām vāṅgālībhyaḥ
Genitivevāṅgālyāḥ vāṅgālyoḥ vāṅgālīnām
Locativevāṅgālyām vāṅgālyoḥ vāṅgālīṣu

Compound vāṅgāli - vāṅgālī -

Adverb -vāṅgāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria