Declension table of vādyokaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādyokaḥ | vādyokau | vādyokāḥ |
Vocative | vādyoka | vādyokau | vādyokāḥ |
Accusative | vādyokam | vādyokau | vādyokān |
Instrumental | vādyokena | vādyokābhyām | vādyokaiḥ |
Dative | vādyokāya | vādyokābhyām | vādyokebhyaḥ |
Ablative | vādyokāt | vādyokābhyām | vādyokebhyaḥ |
Genitive | vādyokasya | vādyokayoḥ | vādyokānām |
Locative | vādyoke | vādyokayoḥ | vādyokeṣu |