Declension table of ?vādyoka

Deva

MasculineSingularDualPlural
Nominativevādyokaḥ vādyokau vādyokāḥ
Vocativevādyoka vādyokau vādyokāḥ
Accusativevādyokam vādyokau vādyokān
Instrumentalvādyokena vādyokābhyām vādyokaiḥ vādyokebhiḥ
Dativevādyokāya vādyokābhyām vādyokebhyaḥ
Ablativevādyokāt vādyokābhyām vādyokebhyaḥ
Genitivevādyokasya vādyokayoḥ vādyokānām
Locativevādyoke vādyokayoḥ vādyokeṣu

Compound vādyoka -

Adverb -vādyokam -vādyokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria