Declension table of ?vādyanirghoṣa

Deva

MasculineSingularDualPlural
Nominativevādyanirghoṣaḥ vādyanirghoṣau vādyanirghoṣāḥ
Vocativevādyanirghoṣa vādyanirghoṣau vādyanirghoṣāḥ
Accusativevādyanirghoṣam vādyanirghoṣau vādyanirghoṣān
Instrumentalvādyanirghoṣeṇa vādyanirghoṣābhyām vādyanirghoṣaiḥ vādyanirghoṣebhiḥ
Dativevādyanirghoṣāya vādyanirghoṣābhyām vādyanirghoṣebhyaḥ
Ablativevādyanirghoṣāt vādyanirghoṣābhyām vādyanirghoṣebhyaḥ
Genitivevādyanirghoṣasya vādyanirghoṣayoḥ vādyanirghoṣāṇām
Locativevādyanirghoṣe vādyanirghoṣayoḥ vādyanirghoṣeṣu

Compound vādyanirghoṣa -

Adverb -vādyanirghoṣam -vādyanirghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria