Declension table of vādyakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādyakam | vādyake | vādyakāni |
Vocative | vādyaka | vādyake | vādyakāni |
Accusative | vādyakam | vādyake | vādyakāni |
Instrumental | vādyakena | vādyakābhyām | vādyakaiḥ |
Dative | vādyakāya | vādyakābhyām | vādyakebhyaḥ |
Ablative | vādyakāt | vādyakābhyām | vādyakebhyaḥ |
Genitive | vādyakasya | vādyakayoḥ | vādyakānām |
Locative | vādyake | vādyakayoḥ | vādyakeṣu |