Declension table of ?vādyaka

Deva

NeuterSingularDualPlural
Nominativevādyakam vādyake vādyakāni
Vocativevādyaka vādyake vādyakāni
Accusativevādyakam vādyake vādyakāni
Instrumentalvādyakena vādyakābhyām vādyakaiḥ
Dativevādyakāya vādyakābhyām vādyakebhyaḥ
Ablativevādyakāt vādyakābhyām vādyakebhyaḥ
Genitivevādyakasya vādyakayoḥ vādyakānām
Locativevādyake vādyakayoḥ vādyakeṣu

Compound vādyaka -

Adverb -vādyakam -vādyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria