Declension table of vādyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādyā | vādye | vādyāḥ |
Vocative | vādye | vādye | vādyāḥ |
Accusative | vādyām | vādye | vādyāḥ |
Instrumental | vādyayā | vādyābhyām | vādyābhiḥ |
Dative | vādyāyai | vādyābhyām | vādyābhyaḥ |
Ablative | vādyāyāḥ | vādyābhyām | vādyābhyaḥ |
Genitive | vādyāyāḥ | vādyayoḥ | vādyānām |
Locative | vādyāyām | vādyayoḥ | vādyāsu |