Declension table of ?vādyā

Deva

FeminineSingularDualPlural
Nominativevādyā vādye vādyāḥ
Vocativevādye vādye vādyāḥ
Accusativevādyām vādye vādyāḥ
Instrumentalvādyayā vādyābhyām vādyābhiḥ
Dativevādyāyai vādyābhyām vādyābhyaḥ
Ablativevādyāyāḥ vādyābhyām vādyābhyaḥ
Genitivevādyāyāḥ vādyayoḥ vādyānām
Locativevādyāyām vādyayoḥ vādyāsu

Adverb -vādyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria