Declension table of ?vāduli

Deva

MasculineSingularDualPlural
Nominativevāduliḥ vādulī vādulayaḥ
Vocativevādule vādulī vādulayaḥ
Accusativevādulim vādulī vādulīn
Instrumentalvādulinā vādulibhyām vādulibhiḥ
Dativevādulaye vādulibhyām vādulibhyaḥ
Ablativevāduleḥ vādulibhyām vādulibhyaḥ
Genitivevāduleḥ vādulyoḥ vādulīnām
Locativevādulau vādulyoḥ vāduliṣu

Compound vāduli -

Adverb -vāduli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria