Declension table of ?vādiśrīvallabha

Deva

MasculineSingularDualPlural
Nominativevādiśrīvallabhaḥ vādiśrīvallabhau vādiśrīvallabhāḥ
Vocativevādiśrīvallabha vādiśrīvallabhau vādiśrīvallabhāḥ
Accusativevādiśrīvallabham vādiśrīvallabhau vādiśrīvallabhān
Instrumentalvādiśrīvallabhena vādiśrīvallabhābhyām vādiśrīvallabhaiḥ vādiśrīvallabhebhiḥ
Dativevādiśrīvallabhāya vādiśrīvallabhābhyām vādiśrīvallabhebhyaḥ
Ablativevādiśrīvallabhāt vādiśrīvallabhābhyām vādiśrīvallabhebhyaḥ
Genitivevādiśrīvallabhasya vādiśrīvallabhayoḥ vādiśrīvallabhānām
Locativevādiśrīvallabhe vādiśrīvallabhayoḥ vādiśrīvallabheṣu

Compound vādiśrīvallabha -

Adverb -vādiśrīvallabham -vādiśrīvallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria