Declension table of ?vādiśa

Deva

NeuterSingularDualPlural
Nominativevādiśam vādiśe vādiśāni
Vocativevādiśa vādiśe vādiśāni
Accusativevādiśam vādiśe vādiśāni
Instrumentalvādiśena vādiśābhyām vādiśaiḥ
Dativevādiśāya vādiśābhyām vādiśebhyaḥ
Ablativevādiśāt vādiśābhyām vādiśebhyaḥ
Genitivevādiśasya vādiśayoḥ vādiśānām
Locativevādiśe vādiśayoḥ vādiśeṣu

Compound vādiśa -

Adverb -vādiśam -vādiśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria