Declension table of ?vādiśa

Deva

MasculineSingularDualPlural
Nominativevādiśaḥ vādiśau vādiśāḥ
Vocativevādiśa vādiśau vādiśāḥ
Accusativevādiśam vādiśau vādiśān
Instrumentalvādiśena vādiśābhyām vādiśaiḥ vādiśebhiḥ
Dativevādiśāya vādiśābhyām vādiśebhyaḥ
Ablativevādiśāt vādiśābhyām vādiśebhyaḥ
Genitivevādiśasya vādiśayoḥ vādiśānām
Locativevādiśe vādiśayoḥ vādiśeṣu

Compound vādiśa -

Adverb -vādiśam -vādiśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria