Declension table of vāditravatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāditravatā | vāditravate | vāditravatāḥ |
Vocative | vāditravate | vāditravate | vāditravatāḥ |
Accusative | vāditravatām | vāditravate | vāditravatāḥ |
Instrumental | vāditravatayā | vāditravatābhyām | vāditravatābhiḥ |
Dative | vāditravatāyai | vāditravatābhyām | vāditravatābhyaḥ |
Ablative | vāditravatāyāḥ | vāditravatābhyām | vāditravatābhyaḥ |
Genitive | vāditravatāyāḥ | vāditravatayoḥ | vāditravatānām |
Locative | vāditravatāyām | vāditravatayoḥ | vāditravatāsu |