Declension table of ?vāditravat

Deva

MasculineSingularDualPlural
Nominativevāditravān vāditravantau vāditravantaḥ
Vocativevāditravan vāditravantau vāditravantaḥ
Accusativevāditravantam vāditravantau vāditravataḥ
Instrumentalvāditravatā vāditravadbhyām vāditravadbhiḥ
Dativevāditravate vāditravadbhyām vāditravadbhyaḥ
Ablativevāditravataḥ vāditravadbhyām vāditravadbhyaḥ
Genitivevāditravataḥ vāditravatoḥ vāditravatām
Locativevāditravati vāditravatoḥ vāditravatsu

Compound vāditravat -

Adverb -vāditravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria