Declension table of vāditralaguḍaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāditralaguḍaḥ | vāditralaguḍau | vāditralaguḍāḥ |
Vocative | vāditralaguḍa | vāditralaguḍau | vāditralaguḍāḥ |
Accusative | vāditralaguḍam | vāditralaguḍau | vāditralaguḍān |
Instrumental | vāditralaguḍena | vāditralaguḍābhyām | vāditralaguḍaiḥ |
Dative | vāditralaguḍāya | vāditralaguḍābhyām | vāditralaguḍebhyaḥ |
Ablative | vāditralaguḍāt | vāditralaguḍābhyām | vāditralaguḍebhyaḥ |
Genitive | vāditralaguḍasya | vāditralaguḍayoḥ | vāditralaguḍānām |
Locative | vāditralaguḍe | vāditralaguḍayoḥ | vāditralaguḍeṣu |