Declension table of vāditavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāditavyā | vāditavye | vāditavyāḥ |
Vocative | vāditavye | vāditavye | vāditavyāḥ |
Accusative | vāditavyām | vāditavye | vāditavyāḥ |
Instrumental | vāditavyayā | vāditavyābhyām | vāditavyābhiḥ |
Dative | vāditavyāyai | vāditavyābhyām | vāditavyābhyaḥ |
Ablative | vāditavyāyāḥ | vāditavyābhyām | vāditavyābhyaḥ |
Genitive | vāditavyāyāḥ | vāditavyayoḥ | vāditavyānām |
Locative | vāditavyāyām | vāditavyayoḥ | vāditavyāsu |