Declension table of vāditavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāditavyam | vāditavye | vāditavyāni |
Vocative | vāditavya | vāditavye | vāditavyāni |
Accusative | vāditavyam | vāditavye | vāditavyāni |
Instrumental | vāditavyena | vāditavyābhyām | vāditavyaiḥ |
Dative | vāditavyāya | vāditavyābhyām | vāditavyebhyaḥ |
Ablative | vāditavyāt | vāditavyābhyām | vāditavyebhyaḥ |
Genitive | vāditavyasya | vāditavyayoḥ | vāditavyānām |
Locative | vāditavye | vāditavyayoḥ | vāditavyeṣu |