Declension table of ?vāditavya

Deva

NeuterSingularDualPlural
Nominativevāditavyam vāditavye vāditavyāni
Vocativevāditavya vāditavye vāditavyāni
Accusativevāditavyam vāditavye vāditavyāni
Instrumentalvāditavyena vāditavyābhyām vāditavyaiḥ
Dativevāditavyāya vāditavyābhyām vāditavyebhyaḥ
Ablativevāditavyāt vāditavyābhyām vāditavyebhyaḥ
Genitivevāditavyasya vāditavyayoḥ vāditavyānām
Locativevāditavye vāditavyayoḥ vāditavyeṣu

Compound vāditavya -

Adverb -vāditavyam -vāditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria