Declension table of ?vāditarjana

Deva

NeuterSingularDualPlural
Nominativevāditarjanam vāditarjane vāditarjanāni
Vocativevāditarjana vāditarjane vāditarjanāni
Accusativevāditarjanam vāditarjane vāditarjanāni
Instrumentalvāditarjanena vāditarjanābhyām vāditarjanaiḥ
Dativevāditarjanāya vāditarjanābhyām vāditarjanebhyaḥ
Ablativevāditarjanāt vāditarjanābhyām vāditarjanebhyaḥ
Genitivevāditarjanasya vāditarjanayoḥ vāditarjanānām
Locativevāditarjane vāditarjanayoḥ vāditarjaneṣu

Compound vāditarjana -

Adverb -vāditarjanam -vāditarjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria