Declension table of ?vādita

Deva

MasculineSingularDualPlural
Nominativevāditaḥ vāditau vāditāḥ
Vocativevādita vāditau vāditāḥ
Accusativevāditam vāditau vāditān
Instrumentalvāditena vāditābhyām vāditaiḥ vāditebhiḥ
Dativevāditāya vāditābhyām vāditebhyaḥ
Ablativevāditāt vāditābhyām vāditebhyaḥ
Genitivevāditasya vāditayoḥ vāditānām
Locativevādite vāditayoḥ vāditeṣu

Compound vādita -

Adverb -vāditam -vāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria