Declension table of vādisiṃhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādisiṃhaḥ | vādisiṃhau | vādisiṃhāḥ |
Vocative | vādisiṃha | vādisiṃhau | vādisiṃhāḥ |
Accusative | vādisiṃham | vādisiṃhau | vādisiṃhān |
Instrumental | vādisiṃhena | vādisiṃhābhyām | vādisiṃhaiḥ |
Dative | vādisiṃhāya | vādisiṃhābhyām | vādisiṃhebhyaḥ |
Ablative | vādisiṃhāt | vādisiṃhābhyām | vādisiṃhebhyaḥ |
Genitive | vādisiṃhasya | vādisiṃhayoḥ | vādisiṃhānām |
Locative | vādisiṃhe | vādisiṃhayoḥ | vādisiṃheṣu |