Declension table of vādin

Deva

MasculineSingularDualPlural
Nominativevādī vādinau vādinaḥ
Vocativevādin vādinau vādinaḥ
Accusativevādinam vādinau vādinaḥ
Instrumentalvādinā vādibhyām vādibhiḥ
Dativevādine vādibhyām vādibhyaḥ
Ablativevādinaḥ vādibhyām vādibhyaḥ
Genitivevādinaḥ vādinoḥ vādinām
Locativevādini vādinoḥ vādiṣu

Compound vādi -

Adverb -vādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria