Declension table of vādikaraṇakhaṇḍanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādikaraṇakhaṇḍanam | vādikaraṇakhaṇḍane | vādikaraṇakhaṇḍanāni |
Vocative | vādikaraṇakhaṇḍana | vādikaraṇakhaṇḍane | vādikaraṇakhaṇḍanāni |
Accusative | vādikaraṇakhaṇḍanam | vādikaraṇakhaṇḍane | vādikaraṇakhaṇḍanāni |
Instrumental | vādikaraṇakhaṇḍanena | vādikaraṇakhaṇḍanābhyām | vādikaraṇakhaṇḍanaiḥ |
Dative | vādikaraṇakhaṇḍanāya | vādikaraṇakhaṇḍanābhyām | vādikaraṇakhaṇḍanebhyaḥ |
Ablative | vādikaraṇakhaṇḍanāt | vādikaraṇakhaṇḍanābhyām | vādikaraṇakhaṇḍanebhyaḥ |
Genitive | vādikaraṇakhaṇḍanasya | vādikaraṇakhaṇḍanayoḥ | vādikaraṇakhaṇḍanānām |
Locative | vādikaraṇakhaṇḍane | vādikaraṇakhaṇḍanayoḥ | vādikaraṇakhaṇḍaneṣu |