Declension table of ?vādikaraṇakhaṇḍana

Deva

NeuterSingularDualPlural
Nominativevādikaraṇakhaṇḍanam vādikaraṇakhaṇḍane vādikaraṇakhaṇḍanāni
Vocativevādikaraṇakhaṇḍana vādikaraṇakhaṇḍane vādikaraṇakhaṇḍanāni
Accusativevādikaraṇakhaṇḍanam vādikaraṇakhaṇḍane vādikaraṇakhaṇḍanāni
Instrumentalvādikaraṇakhaṇḍanena vādikaraṇakhaṇḍanābhyām vādikaraṇakhaṇḍanaiḥ
Dativevādikaraṇakhaṇḍanāya vādikaraṇakhaṇḍanābhyām vādikaraṇakhaṇḍanebhyaḥ
Ablativevādikaraṇakhaṇḍanāt vādikaraṇakhaṇḍanābhyām vādikaraṇakhaṇḍanebhyaḥ
Genitivevādikaraṇakhaṇḍanasya vādikaraṇakhaṇḍanayoḥ vādikaraṇakhaṇḍanānām
Locativevādikaraṇakhaṇḍane vādikaraṇakhaṇḍanayoḥ vādikaraṇakhaṇḍaneṣu

Compound vādikaraṇakhaṇḍana -

Adverb -vādikaraṇakhaṇḍanam -vādikaraṇakhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria